A 160-3 Netrajñānārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 160/3
Title: Netrajñānārṇavatantra
Dimensions: 30 x 12.5 cm x 89 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1976
Remarks:


Reel No. A 160-3 Inventory No. 47331

Title Netrajñānārṇavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 12.5 cm

Folios 89

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title ne.jñā.taṃ and in the lower right-hand margin under the word rāmaḥ

Scribe Jayadevavarmā / Pūrṇaprasāda śarmā

Date of Copying SAM (NS)  539 / VS 1991

Place of Copying Lalitapura

King Śrīśrījagajjyotirmalla [Daityanārāyaṇa Yuvarāja]

Place of Deposit NAK

Accession No. 5/1976

Manuscript Features

On the exposure 2 is written netrajñānārṇavatantram 61 paṭalāntam (śaivam)

Scribe leaves few letters blank.

MS is copied by Pūrṇaprasāda śarmā on the date VS 1991. from previous copy was scribed by Jayadeva varmā dated NS 539.

Excerpts

Beginning

oṃ namaḥ śivāya || ||

amṛteśaṃ maheśāya viśvārtidhvaṃśanāya ca |

parāparaśvarūpāya namaste trayalocane (!) ||

vidhvastasūryair bhujaṅgagagana(2)sthāṃ (!)

satvāni rūpā (!) prabhayāmṛtī sā |

mahāñ (!) ca lakṣmīm amṛtā purā sā

sañjīvanī mṛtapūrvanāmā ||  (!)(fol. 1v1–2)

End

vindvenducandrāśvara(3)bhānunodya

śiva śikhārūḍhaś ca madhyadānaṃ | (!)

ādyantavargāpharepharūḍhā (!)

pratītya bījā parameśvaroktam ||

iti netram anekasya maticāram a(4)nekasya | (!)

grase padmam ahaṃ koṭimantro yaṃ duṣṭaghātakāḥ  |

tīvraśaktim iti khyātā dīkṣākāle niyojayet |

viśeṣa kalikāleṣu ma(5)hānetra prakīrttitā (!) || (fol. 89r2–5)

Colophon

iti netrajñānārṇave mahātantre sutantrabhāvane śrīmata (!) kailāsamukhanirgate śrīprāpṛcchābhidhāne śrīguhyāmṛtīśārcano nāma ekaṣaṣṭipaṭalaḥ sapāptam iti | ||

samvat 439 māghakṛṣṇadvitīyātithau uttarāphālgunīnakṣatre mūlayoge ādityavāsare lalitapattane purādhivāsinā †śrīmāniglake† śrīdakṣināvihāraśrīyothāvihārāddhavanāyakamūrtyaṅgapradhānāṅgapātraśrījayadevavarmaṇā naḥ svārthahetunā svahastena śrīnetrajñānārṇavatantraṃ daityanārāyaṇayuvarājaśrīśrījagajjyotirmalladevānāṃ vijayarājye likhitam. ityantalekhayutāt śrīdaºº.kaºº janaralakeśaravarmasaṃṅgṛhītāt prāyaśo .śuddhatāḍapatrapustākād uddhṛtya śrīmanmānyavarapravbalagorakhādakṣīṇabāhurājaguruhemarājaśarmavidvadvarākhyayā 1991 vaikramābde nepālakāṣṭhamaṇḍaparājadhānyāṃ pūrṇaprasādaśarmaṇā likhitam idaṃ pustakaṃ śubhāya bhavatu || || (fol. 89r5–8)

Microfilm Details

Reel No. A 0160/03

Date of Filming 14-10-1971

Exposures 95

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 12v–13r, 24v–25r, 37v–38r, 63v–64r

Catalogued by MS

Date 05-04-2007

Bibliography