A 160-3 Netrajñānārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 160/3
Title: Netrajñānārṇavatantra
Dimensions: 30 x 12.5 cm x 89 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1976
Remarks:
Reel No. A 160-3 Inventory No. 47331
Title Netrajñānārṇavatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.0 x 12.5 cm
Folios 89
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the marginal title ne.jñā.taṃ and in the lower right-hand margin under the word rāmaḥ
Scribe Jayadevavarmā / Pūrṇaprasāda śarmā
Date of Copying SAM (NS) 539 / VS 1991
Place of Copying Lalitapura
King Śrīśrījagajjyotirmalla [Daityanārāyaṇa Yuvarāja]
Place of Deposit NAK
Accession No. 5/1976
Manuscript Features
On the exposure 2 is written netrajñānārṇavatantram 61 paṭalāntam (śaivam)
Scribe leaves few letters blank.
MS is copied by Pūrṇaprasāda śarmā on the date VS 1991. from previous copy was scribed by Jayadeva varmā dated NS 539.
Excerpts
Beginning
oṃ namaḥ śivāya || ||
amṛteśaṃ maheśāya viśvārtidhvaṃśanāya ca |
parāparaśvarūpāya namaste trayalocane (!) ||
vidhvastasūryair bhujaṅgagagana(2)sthāṃ (!)
satvāni rūpā (!) prabhayāmṛtī sā |
mahāñ (!) ca lakṣmīm amṛtā purā sā
sañjīvanī mṛtapūrvanāmā || (!)(fol. 1v1–2)
End
vindvenducandrāśvara(3)bhānunodya
śiva śikhārūḍhaś ca madhyadānaṃ | (!)
ādyantavargāpharepharūḍhā (!)
pratītya bījā parameśvaroktam ||
iti netram anekasya maticāram a(4)nekasya | (!)
grase padmam ahaṃ koṭimantro yaṃ duṣṭaghātakāḥ |
tīvraśaktim iti khyātā dīkṣākāle niyojayet |
viśeṣa kalikāleṣu ma(5)hānetra prakīrttitā (!) || (fol. 89r2–5)
Colophon
iti netrajñānārṇave mahātantre sutantrabhāvane śrīmata (!) kailāsamukhanirgate śrīprāpṛcchābhidhāne śrīguhyāmṛtīśārcano nāma ekaṣaṣṭipaṭalaḥ sapāptam iti | ||
samvat 439 māghakṛṣṇadvitīyātithau uttarāphālgunīnakṣatre mūlayoge ādityavāsare lalitapattane purādhivāsinā †śrīmāniglake† śrīdakṣināvihāraśrīyothāvihārāddhavanāyakamūrtyaṅgapradhānāṅgapātraśrījayadevavarmaṇā naḥ svārthahetunā svahastena śrīnetrajñānārṇavatantraṃ daityanārāyaṇayuvarājaśrīśrījagajjyotirmalladevānāṃ vijayarājye likhitam. ityantalekhayutāt śrīdaºº.kaºº janaralakeśaravarmasaṃṅgṛhītāt prāyaśo .śuddhatāḍapatrapustākād uddhṛtya śrīmanmānyavarapravbalagorakhādakṣīṇabāhurājaguruhemarājaśarmavidvadvarākhyayā 1991 vaikramābde nepālakāṣṭhamaṇḍaparājadhānyāṃ pūrṇaprasādaśarmaṇā likhitam idaṃ pustakaṃ śubhāya bhavatu || || (fol. 89r5–8)
Microfilm Details
Reel No. A 0160/03
Date of Filming 14-10-1971
Exposures 95
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 12v–13r, 24v–25r, 37v–38r, 63v–64r
Catalogued by MS
Date 05-04-2007
Bibliography